Declension table of ?lahika

Deva

MasculineSingularDualPlural
Nominativelahikaḥ lahikau lahikāḥ
Vocativelahika lahikau lahikāḥ
Accusativelahikam lahikau lahikān
Instrumentallahikena lahikābhyām lahikaiḥ lahikebhiḥ
Dativelahikāya lahikābhyām lahikebhyaḥ
Ablativelahikāt lahikābhyām lahikebhyaḥ
Genitivelahikasya lahikayoḥ lahikānām
Locativelahike lahikayoḥ lahikeṣu

Compound lahika -

Adverb -lahikam -lahikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria