Declension table of ?laguḍavaṃśikā

Deva

FeminineSingularDualPlural
Nominativelaguḍavaṃśikā laguḍavaṃśike laguḍavaṃśikāḥ
Vocativelaguḍavaṃśike laguḍavaṃśike laguḍavaṃśikāḥ
Accusativelaguḍavaṃśikām laguḍavaṃśike laguḍavaṃśikāḥ
Instrumentallaguḍavaṃśikayā laguḍavaṃśikābhyām laguḍavaṃśikābhiḥ
Dativelaguḍavaṃśikāyai laguḍavaṃśikābhyām laguḍavaṃśikābhyaḥ
Ablativelaguḍavaṃśikāyāḥ laguḍavaṃśikābhyām laguḍavaṃśikābhyaḥ
Genitivelaguḍavaṃśikāyāḥ laguḍavaṃśikayoḥ laguḍavaṃśikānām
Locativelaguḍavaṃśikāyām laguḍavaṃśikayoḥ laguḍavaṃśikāsu

Adverb -laguḍavaṃśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria