Declension table of ?lagnavāda

Deva

MasculineSingularDualPlural
Nominativelagnavādaḥ lagnavādau lagnavādāḥ
Vocativelagnavāda lagnavādau lagnavādāḥ
Accusativelagnavādam lagnavādau lagnavādān
Instrumentallagnavādena lagnavādābhyām lagnavādaiḥ lagnavādebhiḥ
Dativelagnavādāya lagnavādābhyām lagnavādebhyaḥ
Ablativelagnavādāt lagnavādābhyām lagnavādebhyaḥ
Genitivelagnavādasya lagnavādayoḥ lagnavādānām
Locativelagnavāde lagnavādayoḥ lagnavādeṣu

Compound lagnavāda -

Adverb -lagnavādam -lagnavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria