Declension table of ?laghvāśin

Deva

MasculineSingularDualPlural
Nominativelaghvāśī laghvāśinau laghvāśinaḥ
Vocativelaghvāśin laghvāśinau laghvāśinaḥ
Accusativelaghvāśinam laghvāśinau laghvāśinaḥ
Instrumentallaghvāśinā laghvāśibhyām laghvāśibhiḥ
Dativelaghvāśine laghvāśibhyām laghvāśibhyaḥ
Ablativelaghvāśinaḥ laghvāśibhyām laghvāśibhyaḥ
Genitivelaghvāśinaḥ laghvāśinoḥ laghvāśinām
Locativelaghvāśini laghvāśinoḥ laghvāśiṣu

Compound laghvāśi -

Adverb -laghvāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria