Declension table of ?laghvāryabhaṭasiddhānta

Deva

MasculineSingularDualPlural
Nominativelaghvāryabhaṭasiddhāntaḥ laghvāryabhaṭasiddhāntau laghvāryabhaṭasiddhāntāḥ
Vocativelaghvāryabhaṭasiddhānta laghvāryabhaṭasiddhāntau laghvāryabhaṭasiddhāntāḥ
Accusativelaghvāryabhaṭasiddhāntam laghvāryabhaṭasiddhāntau laghvāryabhaṭasiddhāntān
Instrumentallaghvāryabhaṭasiddhāntena laghvāryabhaṭasiddhāntābhyām laghvāryabhaṭasiddhāntaiḥ laghvāryabhaṭasiddhāntebhiḥ
Dativelaghvāryabhaṭasiddhāntāya laghvāryabhaṭasiddhāntābhyām laghvāryabhaṭasiddhāntebhyaḥ
Ablativelaghvāryabhaṭasiddhāntāt laghvāryabhaṭasiddhāntābhyām laghvāryabhaṭasiddhāntebhyaḥ
Genitivelaghvāryabhaṭasiddhāntasya laghvāryabhaṭasiddhāntayoḥ laghvāryabhaṭasiddhāntānām
Locativelaghvāryabhaṭasiddhānte laghvāryabhaṭasiddhāntayoḥ laghvāryabhaṭasiddhānteṣu

Compound laghvāryabhaṭasiddhānta -

Adverb -laghvāryabhaṭasiddhāntam -laghvāryabhaṭasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria