Declension table of ?laghvaṣṭavarga

Deva

MasculineSingularDualPlural
Nominativelaghvaṣṭavargaḥ laghvaṣṭavargau laghvaṣṭavargāḥ
Vocativelaghvaṣṭavarga laghvaṣṭavargau laghvaṣṭavargāḥ
Accusativelaghvaṣṭavargam laghvaṣṭavargau laghvaṣṭavargān
Instrumentallaghvaṣṭavargeṇa laghvaṣṭavargābhyām laghvaṣṭavargaiḥ laghvaṣṭavargebhiḥ
Dativelaghvaṣṭavargāya laghvaṣṭavargābhyām laghvaṣṭavargebhyaḥ
Ablativelaghvaṣṭavargāt laghvaṣṭavargābhyām laghvaṣṭavargebhyaḥ
Genitivelaghvaṣṭavargasya laghvaṣṭavargayoḥ laghvaṣṭavargāṇām
Locativelaghvaṣṭavarge laghvaṣṭavargayoḥ laghvaṣṭavargeṣu

Compound laghvaṣṭavarga -

Adverb -laghvaṣṭavargam -laghvaṣṭavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria