Declension table of ?laghuśikharatāla

Deva

MasculineSingularDualPlural
Nominativelaghuśikharatālaḥ laghuśikharatālau laghuśikharatālāḥ
Vocativelaghuśikharatāla laghuśikharatālau laghuśikharatālāḥ
Accusativelaghuśikharatālam laghuśikharatālau laghuśikharatālān
Instrumentallaghuśikharatālena laghuśikharatālābhyām laghuśikharatālaiḥ laghuśikharatālebhiḥ
Dativelaghuśikharatālāya laghuśikharatālābhyām laghuśikharatālebhyaḥ
Ablativelaghuśikharatālāt laghuśikharatālābhyām laghuśikharatālebhyaḥ
Genitivelaghuśikharatālasya laghuśikharatālayoḥ laghuśikharatālānām
Locativelaghuśikharatāle laghuśikharatālayoḥ laghuśikharatāleṣu

Compound laghuśikharatāla -

Adverb -laghuśikharatālam -laghuśikharatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria