Declension table of ?laghuśīta

Deva

MasculineSingularDualPlural
Nominativelaghuśītaḥ laghuśītau laghuśītāḥ
Vocativelaghuśīta laghuśītau laghuśītāḥ
Accusativelaghuśītam laghuśītau laghuśītān
Instrumentallaghuśītena laghuśītābhyām laghuśītaiḥ laghuśītebhiḥ
Dativelaghuśītāya laghuśītābhyām laghuśītebhyaḥ
Ablativelaghuśītāt laghuśītābhyām laghuśītebhyaḥ
Genitivelaghuśītasya laghuśītayoḥ laghuśītānām
Locativelaghuśīte laghuśītayoḥ laghuśīteṣu

Compound laghuśīta -

Adverb -laghuśītam -laghuśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria