Declension table of ?laghuśekhara

Deva

MasculineSingularDualPlural
Nominativelaghuśekharaḥ laghuśekharau laghuśekharāḥ
Vocativelaghuśekhara laghuśekharau laghuśekharāḥ
Accusativelaghuśekharam laghuśekharau laghuśekharān
Instrumentallaghuśekhareṇa laghuśekharābhyām laghuśekharaiḥ laghuśekharebhiḥ
Dativelaghuśekharāya laghuśekharābhyām laghuśekharebhyaḥ
Ablativelaghuśekharāt laghuśekharābhyām laghuśekharebhyaḥ
Genitivelaghuśekharasya laghuśekharayoḥ laghuśekharāṇām
Locativelaghuśekhare laghuśekharayoḥ laghuśekhareṣu

Compound laghuśekhara -

Adverb -laghuśekharam -laghuśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria