Declension table of ?laghuśamī

Deva

FeminineSingularDualPlural
Nominativelaghuśamī laghuśamyau laghuśamyaḥ
Vocativelaghuśami laghuśamyau laghuśamyaḥ
Accusativelaghuśamīm laghuśamyau laghuśamīḥ
Instrumentallaghuśamyā laghuśamībhyām laghuśamībhiḥ
Dativelaghuśamyai laghuśamībhyām laghuśamībhyaḥ
Ablativelaghuśamyāḥ laghuśamībhyām laghuśamībhyaḥ
Genitivelaghuśamyāḥ laghuśamyoḥ laghuśamīnām
Locativelaghuśamyām laghuśamyoḥ laghuśamīṣu

Compound laghuśami - laghuśamī -

Adverb -laghuśami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria