Declension table of ?laghuśāntipurāṇa

Deva

NeuterSingularDualPlural
Nominativelaghuśāntipurāṇam laghuśāntipurāṇe laghuśāntipurāṇāni
Vocativelaghuśāntipurāṇa laghuśāntipurāṇe laghuśāntipurāṇāni
Accusativelaghuśāntipurāṇam laghuśāntipurāṇe laghuśāntipurāṇāni
Instrumentallaghuśāntipurāṇena laghuśāntipurāṇābhyām laghuśāntipurāṇaiḥ
Dativelaghuśāntipurāṇāya laghuśāntipurāṇābhyām laghuśāntipurāṇebhyaḥ
Ablativelaghuśāntipurāṇāt laghuśāntipurāṇābhyām laghuśāntipurāṇebhyaḥ
Genitivelaghuśāntipurāṇasya laghuśāntipurāṇayoḥ laghuśāntipurāṇānām
Locativelaghuśāntipurāṇe laghuśāntipurāṇayoḥ laghuśāntipurāṇeṣu

Compound laghuśāntipurāṇa -

Adverb -laghuśāntipurāṇam -laghuśāntipurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria