Declension table of ?laghuyogaratnāvalī

Deva

FeminineSingularDualPlural
Nominativelaghuyogaratnāvalī laghuyogaratnāvalyau laghuyogaratnāvalyaḥ
Vocativelaghuyogaratnāvali laghuyogaratnāvalyau laghuyogaratnāvalyaḥ
Accusativelaghuyogaratnāvalīm laghuyogaratnāvalyau laghuyogaratnāvalīḥ
Instrumentallaghuyogaratnāvalyā laghuyogaratnāvalībhyām laghuyogaratnāvalībhiḥ
Dativelaghuyogaratnāvalyai laghuyogaratnāvalībhyām laghuyogaratnāvalībhyaḥ
Ablativelaghuyogaratnāvalyāḥ laghuyogaratnāvalībhyām laghuyogaratnāvalībhyaḥ
Genitivelaghuyogaratnāvalyāḥ laghuyogaratnāvalyoḥ laghuyogaratnāvalīnām
Locativelaghuyogaratnāvalyām laghuyogaratnāvalyoḥ laghuyogaratnāvalīṣu

Compound laghuyogaratnāvali - laghuyogaratnāvalī -

Adverb -laghuyogaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria