Declension table of ?laghuyama

Deva

MasculineSingularDualPlural
Nominativelaghuyamaḥ laghuyamau laghuyamāḥ
Vocativelaghuyama laghuyamau laghuyamāḥ
Accusativelaghuyamam laghuyamau laghuyamān
Instrumentallaghuyamena laghuyamābhyām laghuyamaiḥ laghuyamebhiḥ
Dativelaghuyamāya laghuyamābhyām laghuyamebhyaḥ
Ablativelaghuyamāt laghuyamābhyām laghuyamebhyaḥ
Genitivelaghuyamasya laghuyamayoḥ laghuyamānām
Locativelaghuyame laghuyamayoḥ laghuyameṣu

Compound laghuyama -

Adverb -laghuyamam -laghuyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria