Declension table of ?laghuvyāsa

Deva

MasculineSingularDualPlural
Nominativelaghuvyāsaḥ laghuvyāsau laghuvyāsāḥ
Vocativelaghuvyāsa laghuvyāsau laghuvyāsāḥ
Accusativelaghuvyāsam laghuvyāsau laghuvyāsān
Instrumentallaghuvyāsena laghuvyāsābhyām laghuvyāsaiḥ laghuvyāsebhiḥ
Dativelaghuvyāsāya laghuvyāsābhyām laghuvyāsebhyaḥ
Ablativelaghuvyāsāt laghuvyāsābhyām laghuvyāsebhyaḥ
Genitivelaghuvyāsasya laghuvyāsayoḥ laghuvyāsānām
Locativelaghuvyāse laghuvyāsayoḥ laghuvyāseṣu

Compound laghuvyāsa -

Adverb -laghuvyāsam -laghuvyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria