Declension table of ?laghuvimarśinī

Deva

FeminineSingularDualPlural
Nominativelaghuvimarśinī laghuvimarśinyau laghuvimarśinyaḥ
Vocativelaghuvimarśini laghuvimarśinyau laghuvimarśinyaḥ
Accusativelaghuvimarśinīm laghuvimarśinyau laghuvimarśinīḥ
Instrumentallaghuvimarśinyā laghuvimarśinībhyām laghuvimarśinībhiḥ
Dativelaghuvimarśinyai laghuvimarśinībhyām laghuvimarśinībhyaḥ
Ablativelaghuvimarśinyāḥ laghuvimarśinībhyām laghuvimarśinībhyaḥ
Genitivelaghuvimarśinyāḥ laghuvimarśinyoḥ laghuvimarśinīnām
Locativelaghuvimarśinyām laghuvimarśinyoḥ laghuvimarśinīṣu

Compound laghuvimarśini - laghuvimarśinī -

Adverb -laghuvimarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria