Declension table of ?laghuvikramā

Deva

FeminineSingularDualPlural
Nominativelaghuvikramā laghuvikrame laghuvikramāḥ
Vocativelaghuvikrame laghuvikrame laghuvikramāḥ
Accusativelaghuvikramām laghuvikrame laghuvikramāḥ
Instrumentallaghuvikramayā laghuvikramābhyām laghuvikramābhiḥ
Dativelaghuvikramāyai laghuvikramābhyām laghuvikramābhyaḥ
Ablativelaghuvikramāyāḥ laghuvikramābhyām laghuvikramābhyaḥ
Genitivelaghuvikramāyāḥ laghuvikramayoḥ laghuvikramāṇām
Locativelaghuvikramāyām laghuvikramayoḥ laghuvikramāsu

Adverb -laghuvikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria