Declension table of ?laghuvikrama

Deva

MasculineSingularDualPlural
Nominativelaghuvikramaḥ laghuvikramau laghuvikramāḥ
Vocativelaghuvikrama laghuvikramau laghuvikramāḥ
Accusativelaghuvikramam laghuvikramau laghuvikramān
Instrumentallaghuvikrameṇa laghuvikramābhyām laghuvikramaiḥ laghuvikramebhiḥ
Dativelaghuvikramāya laghuvikramābhyām laghuvikramebhyaḥ
Ablativelaghuvikramāt laghuvikramābhyām laghuvikramebhyaḥ
Genitivelaghuvikramasya laghuvikramayoḥ laghuvikramāṇām
Locativelaghuvikrame laghuvikramayoḥ laghuvikrameṣu

Compound laghuvikrama -

Adverb -laghuvikramam -laghuvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria