Declension table of ?laghuvāyustuti

Deva

FeminineSingularDualPlural
Nominativelaghuvāyustutiḥ laghuvāyustutī laghuvāyustutayaḥ
Vocativelaghuvāyustute laghuvāyustutī laghuvāyustutayaḥ
Accusativelaghuvāyustutim laghuvāyustutī laghuvāyustutīḥ
Instrumentallaghuvāyustutyā laghuvāyustutibhyām laghuvāyustutibhiḥ
Dativelaghuvāyustutyai laghuvāyustutaye laghuvāyustutibhyām laghuvāyustutibhyaḥ
Ablativelaghuvāyustutyāḥ laghuvāyustuteḥ laghuvāyustutibhyām laghuvāyustutibhyaḥ
Genitivelaghuvāyustutyāḥ laghuvāyustuteḥ laghuvāyustutyoḥ laghuvāyustutīnām
Locativelaghuvāyustutyām laghuvāyustutau laghuvāyustutyoḥ laghuvāyustutiṣu

Compound laghuvāyustuti -

Adverb -laghuvāyustuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria