Declension table of ?laghuvāsiṣṭha

Deva

NeuterSingularDualPlural
Nominativelaghuvāsiṣṭham laghuvāsiṣṭhe laghuvāsiṣṭhāni
Vocativelaghuvāsiṣṭha laghuvāsiṣṭhe laghuvāsiṣṭhāni
Accusativelaghuvāsiṣṭham laghuvāsiṣṭhe laghuvāsiṣṭhāni
Instrumentallaghuvāsiṣṭhena laghuvāsiṣṭhābhyām laghuvāsiṣṭhaiḥ
Dativelaghuvāsiṣṭhāya laghuvāsiṣṭhābhyām laghuvāsiṣṭhebhyaḥ
Ablativelaghuvāsiṣṭhāt laghuvāsiṣṭhābhyām laghuvāsiṣṭhebhyaḥ
Genitivelaghuvāsiṣṭhasya laghuvāsiṣṭhayoḥ laghuvāsiṣṭhānām
Locativelaghuvāsiṣṭhe laghuvāsiṣṭhayoḥ laghuvāsiṣṭheṣu

Compound laghuvāsiṣṭha -

Adverb -laghuvāsiṣṭham -laghuvāsiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria