Declension table of ?laghuvākyavṛttiprakāśikā

Deva

FeminineSingularDualPlural
Nominativelaghuvākyavṛttiprakāśikā laghuvākyavṛttiprakāśike laghuvākyavṛttiprakāśikāḥ
Vocativelaghuvākyavṛttiprakāśike laghuvākyavṛttiprakāśike laghuvākyavṛttiprakāśikāḥ
Accusativelaghuvākyavṛttiprakāśikām laghuvākyavṛttiprakāśike laghuvākyavṛttiprakāśikāḥ
Instrumentallaghuvākyavṛttiprakāśikayā laghuvākyavṛttiprakāśikābhyām laghuvākyavṛttiprakāśikābhiḥ
Dativelaghuvākyavṛttiprakāśikāyai laghuvākyavṛttiprakāśikābhyām laghuvākyavṛttiprakāśikābhyaḥ
Ablativelaghuvākyavṛttiprakāśikāyāḥ laghuvākyavṛttiprakāśikābhyām laghuvākyavṛttiprakāśikābhyaḥ
Genitivelaghuvākyavṛttiprakāśikāyāḥ laghuvākyavṛttiprakāśikayoḥ laghuvākyavṛttiprakāśikānām
Locativelaghuvākyavṛttiprakāśikāyām laghuvākyavṛttiprakāśikayoḥ laghuvākyavṛttiprakāśikāsu

Adverb -laghuvākyavṛttiprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria