Declension table of ?laghuvākyavṛtti

Deva

FeminineSingularDualPlural
Nominativelaghuvākyavṛttiḥ laghuvākyavṛttī laghuvākyavṛttayaḥ
Vocativelaghuvākyavṛtte laghuvākyavṛttī laghuvākyavṛttayaḥ
Accusativelaghuvākyavṛttim laghuvākyavṛttī laghuvākyavṛttīḥ
Instrumentallaghuvākyavṛttyā laghuvākyavṛttibhyām laghuvākyavṛttibhiḥ
Dativelaghuvākyavṛttyai laghuvākyavṛttaye laghuvākyavṛttibhyām laghuvākyavṛttibhyaḥ
Ablativelaghuvākyavṛttyāḥ laghuvākyavṛtteḥ laghuvākyavṛttibhyām laghuvākyavṛttibhyaḥ
Genitivelaghuvākyavṛttyāḥ laghuvākyavṛtteḥ laghuvākyavṛttyoḥ laghuvākyavṛttīnām
Locativelaghuvākyavṛttyām laghuvākyavṛttau laghuvākyavṛttyoḥ laghuvākyavṛttiṣu

Compound laghuvākyavṛtti -

Adverb -laghuvākyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria