Declension table of laghuvṛtti

Deva

MasculineSingularDualPlural
Nominativelaghuvṛttiḥ laghuvṛttī laghuvṛttayaḥ
Vocativelaghuvṛtte laghuvṛttī laghuvṛttayaḥ
Accusativelaghuvṛttim laghuvṛttī laghuvṛttīn
Instrumentallaghuvṛttinā laghuvṛttibhyām laghuvṛttibhiḥ
Dativelaghuvṛttaye laghuvṛttibhyām laghuvṛttibhyaḥ
Ablativelaghuvṛtteḥ laghuvṛttibhyām laghuvṛttibhyaḥ
Genitivelaghuvṛtteḥ laghuvṛttyoḥ laghuvṛttīnām
Locativelaghuvṛttau laghuvṛttyoḥ laghuvṛttiṣu

Compound laghuvṛtti -

Adverb -laghuvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria