Declension table of laghuvṛtti

Deva

FeminineSingularDualPlural
Nominativelaghuvṛttiḥ laghuvṛttī laghuvṛttayaḥ
Vocativelaghuvṛtte laghuvṛttī laghuvṛttayaḥ
Accusativelaghuvṛttim laghuvṛttī laghuvṛttīḥ
Instrumentallaghuvṛttyā laghuvṛttibhyām laghuvṛttibhiḥ
Dativelaghuvṛttyai laghuvṛttaye laghuvṛttibhyām laghuvṛttibhyaḥ
Ablativelaghuvṛttyāḥ laghuvṛtteḥ laghuvṛttibhyām laghuvṛttibhyaḥ
Genitivelaghuvṛttyāḥ laghuvṛtteḥ laghuvṛttyoḥ laghuvṛttīnām
Locativelaghuvṛttyām laghuvṛttau laghuvṛttyoḥ laghuvṛttiṣu

Compound laghuvṛtti -

Adverb -laghuvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria