Declension table of ?laghūtthita

Deva

NeuterSingularDualPlural
Nominativelaghūtthitam laghūtthite laghūtthitāni
Vocativelaghūtthita laghūtthite laghūtthitāni
Accusativelaghūtthitam laghūtthite laghūtthitāni
Instrumentallaghūtthitena laghūtthitābhyām laghūtthitaiḥ
Dativelaghūtthitāya laghūtthitābhyām laghūtthitebhyaḥ
Ablativelaghūtthitāt laghūtthitābhyām laghūtthitebhyaḥ
Genitivelaghūtthitasya laghūtthitayoḥ laghūtthitānām
Locativelaghūtthite laghūtthitayoḥ laghūtthiteṣu

Compound laghūtthita -

Adverb -laghūtthitam -laghūtthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria