Declension table of ?laghūtthita

Deva

MasculineSingularDualPlural
Nominativelaghūtthitaḥ laghūtthitau laghūtthitāḥ
Vocativelaghūtthita laghūtthitau laghūtthitāḥ
Accusativelaghūtthitam laghūtthitau laghūtthitān
Instrumentallaghūtthitena laghūtthitābhyām laghūtthitaiḥ laghūtthitebhiḥ
Dativelaghūtthitāya laghūtthitābhyām laghūtthitebhyaḥ
Ablativelaghūtthitāt laghūtthitābhyām laghūtthitebhyaḥ
Genitivelaghūtthitasya laghūtthitayoḥ laghūtthitānām
Locativelaghūtthite laghūtthitayoḥ laghūtthiteṣu

Compound laghūtthita -

Adverb -laghūtthitam -laghūtthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria