Declension table of ?laghūtthānā

Deva

FeminineSingularDualPlural
Nominativelaghūtthānā laghūtthāne laghūtthānāḥ
Vocativelaghūtthāne laghūtthāne laghūtthānāḥ
Accusativelaghūtthānām laghūtthāne laghūtthānāḥ
Instrumentallaghūtthānayā laghūtthānābhyām laghūtthānābhiḥ
Dativelaghūtthānāyai laghūtthānābhyām laghūtthānābhyaḥ
Ablativelaghūtthānāyāḥ laghūtthānābhyām laghūtthānābhyaḥ
Genitivelaghūtthānāyāḥ laghūtthānayoḥ laghūtthānānām
Locativelaghūtthānāyām laghūtthānayoḥ laghūtthānāsu

Adverb -laghūtthānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria