Declension table of ?laghūtthāna

Deva

NeuterSingularDualPlural
Nominativelaghūtthānam laghūtthāne laghūtthānāni
Vocativelaghūtthāna laghūtthāne laghūtthānāni
Accusativelaghūtthānam laghūtthāne laghūtthānāni
Instrumentallaghūtthānena laghūtthānābhyām laghūtthānaiḥ
Dativelaghūtthānāya laghūtthānābhyām laghūtthānebhyaḥ
Ablativelaghūtthānāt laghūtthānābhyām laghūtthānebhyaḥ
Genitivelaghūtthānasya laghūtthānayoḥ laghūtthānānām
Locativelaghūtthāne laghūtthānayoḥ laghūtthāneṣu

Compound laghūtthāna -

Adverb -laghūtthānam -laghūtthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria