Declension table of ?laghūtthāna

Deva

MasculineSingularDualPlural
Nominativelaghūtthānaḥ laghūtthānau laghūtthānāḥ
Vocativelaghūtthāna laghūtthānau laghūtthānāḥ
Accusativelaghūtthānam laghūtthānau laghūtthānān
Instrumentallaghūtthānena laghūtthānābhyām laghūtthānaiḥ laghūtthānebhiḥ
Dativelaghūtthānāya laghūtthānābhyām laghūtthānebhyaḥ
Ablativelaghūtthānāt laghūtthānābhyām laghūtthānebhyaḥ
Genitivelaghūtthānasya laghūtthānayoḥ laghūtthānānām
Locativelaghūtthāne laghūtthānayoḥ laghūtthāneṣu

Compound laghūtthāna -

Adverb -laghūtthānam -laghūtthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria