Declension table of ?laghūkaraṇa

Deva

NeuterSingularDualPlural
Nominativelaghūkaraṇam laghūkaraṇe laghūkaraṇāni
Vocativelaghūkaraṇa laghūkaraṇe laghūkaraṇāni
Accusativelaghūkaraṇam laghūkaraṇe laghūkaraṇāni
Instrumentallaghūkaraṇena laghūkaraṇābhyām laghūkaraṇaiḥ
Dativelaghūkaraṇāya laghūkaraṇābhyām laghūkaraṇebhyaḥ
Ablativelaghūkaraṇāt laghūkaraṇābhyām laghūkaraṇebhyaḥ
Genitivelaghūkaraṇasya laghūkaraṇayoḥ laghūkaraṇānām
Locativelaghūkaraṇe laghūkaraṇayoḥ laghūkaraṇeṣu

Compound laghūkaraṇa -

Adverb -laghūkaraṇam -laghūkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria