Declension table of ?laghūkṛta

Deva

NeuterSingularDualPlural
Nominativelaghūkṛtam laghūkṛte laghūkṛtāni
Vocativelaghūkṛta laghūkṛte laghūkṛtāni
Accusativelaghūkṛtam laghūkṛte laghūkṛtāni
Instrumentallaghūkṛtena laghūkṛtābhyām laghūkṛtaiḥ
Dativelaghūkṛtāya laghūkṛtābhyām laghūkṛtebhyaḥ
Ablativelaghūkṛtāt laghūkṛtābhyām laghūkṛtebhyaḥ
Genitivelaghūkṛtasya laghūkṛtayoḥ laghūkṛtānām
Locativelaghūkṛte laghūkṛtayoḥ laghūkṛteṣu

Compound laghūkṛta -

Adverb -laghūkṛtam -laghūkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria