Declension table of laghutva

Deva

NeuterSingularDualPlural
Nominativelaghutvam laghutve laghutvāni
Vocativelaghutva laghutve laghutvāni
Accusativelaghutvam laghutve laghutvāni
Instrumentallaghutvena laghutvābhyām laghutvaiḥ
Dativelaghutvāya laghutvābhyām laghutvebhyaḥ
Ablativelaghutvāt laghutvābhyām laghutvebhyaḥ
Genitivelaghutvasya laghutvayoḥ laghutvānām
Locativelaghutve laghutvayoḥ laghutveṣu

Compound laghutva -

Adverb -laghutvam -laghutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria