Declension table of laghutara

Deva

MasculineSingularDualPlural
Nominativelaghutaraḥ laghutarau laghutarāḥ
Vocativelaghutara laghutarau laghutarāḥ
Accusativelaghutaram laghutarau laghutarān
Instrumentallaghutareṇa laghutarābhyām laghutaraiḥ laghutarebhiḥ
Dativelaghutarāya laghutarābhyām laghutarebhyaḥ
Ablativelaghutarāt laghutarābhyām laghutarebhyaḥ
Genitivelaghutarasya laghutarayoḥ laghutarāṇām
Locativelaghutare laghutarayoḥ laghutareṣu

Compound laghutara -

Adverb -laghutaram -laghutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria