Declension table of ?laghusūtravṛtti

Deva

FeminineSingularDualPlural
Nominativelaghusūtravṛttiḥ laghusūtravṛttī laghusūtravṛttayaḥ
Vocativelaghusūtravṛtte laghusūtravṛttī laghusūtravṛttayaḥ
Accusativelaghusūtravṛttim laghusūtravṛttī laghusūtravṛttīḥ
Instrumentallaghusūtravṛttyā laghusūtravṛttibhyām laghusūtravṛttibhiḥ
Dativelaghusūtravṛttyai laghusūtravṛttaye laghusūtravṛttibhyām laghusūtravṛttibhyaḥ
Ablativelaghusūtravṛttyāḥ laghusūtravṛtteḥ laghusūtravṛttibhyām laghusūtravṛttibhyaḥ
Genitivelaghusūtravṛttyāḥ laghusūtravṛtteḥ laghusūtravṛttyoḥ laghusūtravṛttīnām
Locativelaghusūtravṛttyām laghusūtravṛttau laghusūtravṛttyoḥ laghusūtravṛttiṣu

Compound laghusūtravṛtti -

Adverb -laghusūtravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria