Declension table of ?laghusudarśana

Deva

NeuterSingularDualPlural
Nominativelaghusudarśanam laghusudarśane laghusudarśanāni
Vocativelaghusudarśana laghusudarśane laghusudarśanāni
Accusativelaghusudarśanam laghusudarśane laghusudarśanāni
Instrumentallaghusudarśanena laghusudarśanābhyām laghusudarśanaiḥ
Dativelaghusudarśanāya laghusudarśanābhyām laghusudarśanebhyaḥ
Ablativelaghusudarśanāt laghusudarśanābhyām laghusudarśanebhyaḥ
Genitivelaghusudarśanasya laghusudarśanayoḥ laghusudarśanānām
Locativelaghusudarśane laghusudarśanayoḥ laghusudarśaneṣu

Compound laghusudarśana -

Adverb -laghusudarśanam -laghusudarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria