Declension table of ?laghustava

Deva

MasculineSingularDualPlural
Nominativelaghustavaḥ laghustavau laghustavāḥ
Vocativelaghustava laghustavau laghustavāḥ
Accusativelaghustavam laghustavau laghustavān
Instrumentallaghustavena laghustavābhyām laghustavaiḥ laghustavebhiḥ
Dativelaghustavāya laghustavābhyām laghustavebhyaḥ
Ablativelaghustavāt laghustavābhyām laghustavebhyaḥ
Genitivelaghustavasya laghustavayoḥ laghustavānām
Locativelaghustave laghustavayoḥ laghustaveṣu

Compound laghustava -

Adverb -laghustavam -laghustavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria