Declension table of ?laghusattvatā

Deva

FeminineSingularDualPlural
Nominativelaghusattvatā laghusattvate laghusattvatāḥ
Vocativelaghusattvate laghusattvate laghusattvatāḥ
Accusativelaghusattvatām laghusattvate laghusattvatāḥ
Instrumentallaghusattvatayā laghusattvatābhyām laghusattvatābhiḥ
Dativelaghusattvatāyai laghusattvatābhyām laghusattvatābhyaḥ
Ablativelaghusattvatāyāḥ laghusattvatābhyām laghusattvatābhyaḥ
Genitivelaghusattvatāyāḥ laghusattvatayoḥ laghusattvatānām
Locativelaghusattvatāyām laghusattvatayoḥ laghusattvatāsu

Adverb -laghusattvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria