Declension table of ?laghusaptaśatikāstotra

Deva

NeuterSingularDualPlural
Nominativelaghusaptaśatikāstotram laghusaptaśatikāstotre laghusaptaśatikāstotrāṇi
Vocativelaghusaptaśatikāstotra laghusaptaśatikāstotre laghusaptaśatikāstotrāṇi
Accusativelaghusaptaśatikāstotram laghusaptaśatikāstotre laghusaptaśatikāstotrāṇi
Instrumentallaghusaptaśatikāstotreṇa laghusaptaśatikāstotrābhyām laghusaptaśatikāstotraiḥ
Dativelaghusaptaśatikāstotrāya laghusaptaśatikāstotrābhyām laghusaptaśatikāstotrebhyaḥ
Ablativelaghusaptaśatikāstotrāt laghusaptaśatikāstotrābhyām laghusaptaśatikāstotrebhyaḥ
Genitivelaghusaptaśatikāstotrasya laghusaptaśatikāstotrayoḥ laghusaptaśatikāstotrāṇām
Locativelaghusaptaśatikāstotre laghusaptaśatikāstotrayoḥ laghusaptaśatikāstotreṣu

Compound laghusaptaśatikāstotra -

Adverb -laghusaptaśatikāstotram -laghusaptaśatikāstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria