Declension table of ?laghusāṅkhyasūtravṛtti

Deva

FeminineSingularDualPlural
Nominativelaghusāṅkhyasūtravṛttiḥ laghusāṅkhyasūtravṛttī laghusāṅkhyasūtravṛttayaḥ
Vocativelaghusāṅkhyasūtravṛtte laghusāṅkhyasūtravṛttī laghusāṅkhyasūtravṛttayaḥ
Accusativelaghusāṅkhyasūtravṛttim laghusāṅkhyasūtravṛttī laghusāṅkhyasūtravṛttīḥ
Instrumentallaghusāṅkhyasūtravṛttyā laghusāṅkhyasūtravṛttibhyām laghusāṅkhyasūtravṛttibhiḥ
Dativelaghusāṅkhyasūtravṛttyai laghusāṅkhyasūtravṛttaye laghusāṅkhyasūtravṛttibhyām laghusāṅkhyasūtravṛttibhyaḥ
Ablativelaghusāṅkhyasūtravṛttyāḥ laghusāṅkhyasūtravṛtteḥ laghusāṅkhyasūtravṛttibhyām laghusāṅkhyasūtravṛttibhyaḥ
Genitivelaghusāṅkhyasūtravṛttyāḥ laghusāṅkhyasūtravṛtteḥ laghusāṅkhyasūtravṛttyoḥ laghusāṅkhyasūtravṛttīnām
Locativelaghusāṅkhyasūtravṛttyām laghusāṅkhyasūtravṛttau laghusāṅkhyasūtravṛttyoḥ laghusāṅkhyasūtravṛttiṣu

Compound laghusāṅkhyasūtravṛtti -

Adverb -laghusāṅkhyasūtravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria