Declension table of ?laghusandeśapada

Deva

NeuterSingularDualPlural
Nominativelaghusandeśapadam laghusandeśapade laghusandeśapadāni
Vocativelaghusandeśapada laghusandeśapade laghusandeśapadāni
Accusativelaghusandeśapadam laghusandeśapade laghusandeśapadāni
Instrumentallaghusandeśapadena laghusandeśapadābhyām laghusandeśapadaiḥ
Dativelaghusandeśapadāya laghusandeśapadābhyām laghusandeśapadebhyaḥ
Ablativelaghusandeśapadāt laghusandeśapadābhyām laghusandeśapadebhyaḥ
Genitivelaghusandeśapadasya laghusandeśapadayoḥ laghusandeśapadānām
Locativelaghusandeśapade laghusandeśapadayoḥ laghusandeśapadeṣu

Compound laghusandeśapada -

Adverb -laghusandeśapadam -laghusandeśapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria