Declension table of ?laghupūjāprakāra

Deva

MasculineSingularDualPlural
Nominativelaghupūjāprakāraḥ laghupūjāprakārau laghupūjāprakārāḥ
Vocativelaghupūjāprakāra laghupūjāprakārau laghupūjāprakārāḥ
Accusativelaghupūjāprakāram laghupūjāprakārau laghupūjāprakārān
Instrumentallaghupūjāprakāreṇa laghupūjāprakārābhyām laghupūjāprakāraiḥ laghupūjāprakārebhiḥ
Dativelaghupūjāprakārāya laghupūjāprakārābhyām laghupūjāprakārebhyaḥ
Ablativelaghupūjāprakārāt laghupūjāprakārābhyām laghupūjāprakārebhyaḥ
Genitivelaghupūjāprakārasya laghupūjāprakārayoḥ laghupūjāprakārāṇām
Locativelaghupūjāprakāre laghupūjāprakārayoḥ laghupūjāprakāreṣu

Compound laghupūjāprakāra -

Adverb -laghupūjāprakāram -laghupūjāprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria