Declension table of ?laghuprayatnatarā

Deva

FeminineSingularDualPlural
Nominativelaghuprayatnatarā laghuprayatnatare laghuprayatnatarāḥ
Vocativelaghuprayatnatare laghuprayatnatare laghuprayatnatarāḥ
Accusativelaghuprayatnatarām laghuprayatnatare laghuprayatnatarāḥ
Instrumentallaghuprayatnatarayā laghuprayatnatarābhyām laghuprayatnatarābhiḥ
Dativelaghuprayatnatarāyai laghuprayatnatarābhyām laghuprayatnatarābhyaḥ
Ablativelaghuprayatnatarāyāḥ laghuprayatnatarābhyām laghuprayatnatarābhyaḥ
Genitivelaghuprayatnatarāyāḥ laghuprayatnatarayoḥ laghuprayatnatarāṇām
Locativelaghuprayatnatarāyām laghuprayatnatarayoḥ laghuprayatnatarāsu

Adverb -laghuprayatnataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria