Declension table of ?laghuprayatnatara

Deva

NeuterSingularDualPlural
Nominativelaghuprayatnataram laghuprayatnatare laghuprayatnatarāṇi
Vocativelaghuprayatnatara laghuprayatnatare laghuprayatnatarāṇi
Accusativelaghuprayatnataram laghuprayatnatare laghuprayatnatarāṇi
Instrumentallaghuprayatnatareṇa laghuprayatnatarābhyām laghuprayatnataraiḥ
Dativelaghuprayatnatarāya laghuprayatnatarābhyām laghuprayatnatarebhyaḥ
Ablativelaghuprayatnatarāt laghuprayatnatarābhyām laghuprayatnatarebhyaḥ
Genitivelaghuprayatnatarasya laghuprayatnatarayoḥ laghuprayatnatarāṇām
Locativelaghuprayatnatare laghuprayatnatarayoḥ laghuprayatnatareṣu

Compound laghuprayatnatara -

Adverb -laghuprayatnataram -laghuprayatnatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria