Declension table of ?laghuprayatna

Deva

NeuterSingularDualPlural
Nominativelaghuprayatnam laghuprayatne laghuprayatnāni
Vocativelaghuprayatna laghuprayatne laghuprayatnāni
Accusativelaghuprayatnam laghuprayatne laghuprayatnāni
Instrumentallaghuprayatnena laghuprayatnābhyām laghuprayatnaiḥ
Dativelaghuprayatnāya laghuprayatnābhyām laghuprayatnebhyaḥ
Ablativelaghuprayatnāt laghuprayatnābhyām laghuprayatnebhyaḥ
Genitivelaghuprayatnasya laghuprayatnayoḥ laghuprayatnānām
Locativelaghuprayatne laghuprayatnayoḥ laghuprayatneṣu

Compound laghuprayatna -

Adverb -laghuprayatnam -laghuprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria