Declension table of ?laghupramāṇā

Deva

FeminineSingularDualPlural
Nominativelaghupramāṇā laghupramāṇe laghupramāṇāḥ
Vocativelaghupramāṇe laghupramāṇe laghupramāṇāḥ
Accusativelaghupramāṇām laghupramāṇe laghupramāṇāḥ
Instrumentallaghupramāṇayā laghupramāṇābhyām laghupramāṇābhiḥ
Dativelaghupramāṇāyai laghupramāṇābhyām laghupramāṇābhyaḥ
Ablativelaghupramāṇāyāḥ laghupramāṇābhyām laghupramāṇābhyaḥ
Genitivelaghupramāṇāyāḥ laghupramāṇayoḥ laghupramāṇānām
Locativelaghupramāṇāyām laghupramāṇayoḥ laghupramāṇāsu

Adverb -laghupramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria