Declension table of ?laghupramāṇa

Deva

NeuterSingularDualPlural
Nominativelaghupramāṇam laghupramāṇe laghupramāṇāni
Vocativelaghupramāṇa laghupramāṇe laghupramāṇāni
Accusativelaghupramāṇam laghupramāṇe laghupramāṇāni
Instrumentallaghupramāṇena laghupramāṇābhyām laghupramāṇaiḥ
Dativelaghupramāṇāya laghupramāṇābhyām laghupramāṇebhyaḥ
Ablativelaghupramāṇāt laghupramāṇābhyām laghupramāṇebhyaḥ
Genitivelaghupramāṇasya laghupramāṇayoḥ laghupramāṇānām
Locativelaghupramāṇe laghupramāṇayoḥ laghupramāṇeṣu

Compound laghupramāṇa -

Adverb -laghupramāṇam -laghupramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria