Declension table of ?laghupramāṇa

Deva

MasculineSingularDualPlural
Nominativelaghupramāṇaḥ laghupramāṇau laghupramāṇāḥ
Vocativelaghupramāṇa laghupramāṇau laghupramāṇāḥ
Accusativelaghupramāṇam laghupramāṇau laghupramāṇān
Instrumentallaghupramāṇena laghupramāṇābhyām laghupramāṇaiḥ laghupramāṇebhiḥ
Dativelaghupramāṇāya laghupramāṇābhyām laghupramāṇebhyaḥ
Ablativelaghupramāṇāt laghupramāṇābhyām laghupramāṇebhyaḥ
Genitivelaghupramāṇasya laghupramāṇayoḥ laghupramāṇānām
Locativelaghupramāṇe laghupramāṇayoḥ laghupramāṇeṣu

Compound laghupramāṇa -

Adverb -laghupramāṇam -laghupramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria