Declension table of ?laghuprāyaścitta

Deva

NeuterSingularDualPlural
Nominativelaghuprāyaścittam laghuprāyaścitte laghuprāyaścittāni
Vocativelaghuprāyaścitta laghuprāyaścitte laghuprāyaścittāni
Accusativelaghuprāyaścittam laghuprāyaścitte laghuprāyaścittāni
Instrumentallaghuprāyaścittena laghuprāyaścittābhyām laghuprāyaścittaiḥ
Dativelaghuprāyaścittāya laghuprāyaścittābhyām laghuprāyaścittebhyaḥ
Ablativelaghuprāyaścittāt laghuprāyaścittābhyām laghuprāyaścittebhyaḥ
Genitivelaghuprāyaścittasya laghuprāyaścittayoḥ laghuprāyaścittānām
Locativelaghuprāyaścitte laghuprāyaścittayoḥ laghuprāyaścitteṣu

Compound laghuprāyaścitta -

Adverb -laghuprāyaścittam -laghuprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria