Declension table of ?laghupañcamūla

Deva

NeuterSingularDualPlural
Nominativelaghupañcamūlam laghupañcamūle laghupañcamūlāni
Vocativelaghupañcamūla laghupañcamūle laghupañcamūlāni
Accusativelaghupañcamūlam laghupañcamūle laghupañcamūlāni
Instrumentallaghupañcamūlena laghupañcamūlābhyām laghupañcamūlaiḥ
Dativelaghupañcamūlāya laghupañcamūlābhyām laghupañcamūlebhyaḥ
Ablativelaghupañcamūlāt laghupañcamūlābhyām laghupañcamūlebhyaḥ
Genitivelaghupañcamūlasya laghupañcamūlayoḥ laghupañcamūlānām
Locativelaghupañcamūle laghupañcamūlayoḥ laghupañcamūleṣu

Compound laghupañcamūla -

Adverb -laghupañcamūlam -laghupañcamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria