Declension table of ?laghuparṇikā

Deva

FeminineSingularDualPlural
Nominativelaghuparṇikā laghuparṇike laghuparṇikāḥ
Vocativelaghuparṇike laghuparṇike laghuparṇikāḥ
Accusativelaghuparṇikām laghuparṇike laghuparṇikāḥ
Instrumentallaghuparṇikayā laghuparṇikābhyām laghuparṇikābhiḥ
Dativelaghuparṇikāyai laghuparṇikābhyām laghuparṇikābhyaḥ
Ablativelaghuparṇikāyāḥ laghuparṇikābhyām laghuparṇikābhyaḥ
Genitivelaghuparṇikāyāḥ laghuparṇikayoḥ laghuparṇikānām
Locativelaghuparṇikāyām laghuparṇikayoḥ laghuparṇikāsu

Adverb -laghuparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria