Declension table of ?laghupātin

Deva

MasculineSingularDualPlural
Nominativelaghupātī laghupātinau laghupātinaḥ
Vocativelaghupātin laghupātinau laghupātinaḥ
Accusativelaghupātinam laghupātinau laghupātinaḥ
Instrumentallaghupātinā laghupātibhyām laghupātibhiḥ
Dativelaghupātine laghupātibhyām laghupātibhyaḥ
Ablativelaghupātinaḥ laghupātibhyām laghupātibhyaḥ
Genitivelaghupātinaḥ laghupātinoḥ laghupātinām
Locativelaghupātini laghupātinoḥ laghupātiṣu

Compound laghupāti -

Adverb -laghupāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria